A 391-9 Rāghavapāṇḍavīya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/9
Title: Rāghavapāṇḍavīya
Dimensions: 30.3 x 9.9 cm x 189 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3355
Remarks:
Reel No. A 391-9 Inventory No. 43746
Title Rāghavapāṇḍavīya
Remarks a commentary by Śaśidhara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete, damaged
Size 30.3 x 9.9 cm
Folios 189
Lines per Folio 7–8
Foliation figures in both margin of verso
King Amarasiṃha
Donor Amarasiṃha
Place of Deposit NAK
Accession No. 5/3355
Manuscript Features
Excerpts
Beginning
❖ oṃ namo haraye ||
kiṃ śvid vaikuṇṭha eṣa dvijapati kakudo nākapālīkaparddī
pālālohīnamālā kalitatanuralaṃbhūtimān kiṃ pinākī ||
kim vāpītāmvaro na pramathaparivṛtaḥ śyāmakaṇṭhopibhāktair
itthaṃ pāyād apāyād avidita vibhavo mādhavo mādhavo vaḥ ||
heramvam amvā karakuḍmalāgra saṃlālanāyā hṛtaroṣadoṣaṃ |
ṣāṇmāturākṛṣṭakarāgracañcu dviśālasaṃmodakakamdūkaṃ numaḥ || (fol. 1v1–3)
End
śriyoti sarāme yudhiṣṭhiro vā pṛthiviṃ pālayāmāsa parakṣa apālayad ity arthaḥ kiṃ viśiṣṭaḥ sānujaḥ bharatādisahitaḥ bhīmādisahito vā śriyārājalakṣmyā tuṣṭaḥ sevitaḥ bhāratyā ca sarasvatyā ca vāṇyāyuṣṭa iti sa bhāratya bhāratī sahitayā śriyā yuṣṭha iti kecit sādhuṣu vatsalaḥ sādhuvatsalaḥ snehanaḥ aparaḥ kāmadevaḥ iveti kāmadevaḥ kadarpaḥ (!) etat kāvyakartṛ rājaviśeṣo veti || (fol. 189r4–7)
Colophon
|| iti samastaprakriyāvirājamānaripurājakaṃśa nārāyaṇā nārāyaṇacaraṇaparāyaṇamahārājādhirāja śrīmad amarasiṃha kārite mahośaśadharakṛte rāghavapāṇḍabhīya (!) prakāśa trayodaśaḥ sarggaḥ || || samāptaścāyaṃ graṃtha || || (fol. 189v7–9)
Microfilm Details
Reel No. A 391/9
Date of Filming 14-07-1972
Exposures 190
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 23-10-2003
Bibliography