A 391-9 Rāghavapāṇḍavīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/9
Title: Rāghavapāṇḍavīya
Dimensions: 30.3 x 9.9 cm x 189 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3355
Remarks:


Reel No. A 391-9 Inventory No. 43746

Title Rāghavapāṇḍavīya

Remarks a commentary by Śaśidhara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, damaged

Size 30.3 x 9.9 cm

Folios 189

Lines per Folio 7–8

Foliation figures in both margin of verso

King Amarasiṃha

Donor Amarasiṃha

Place of Deposit NAK

Accession No. 5/3355

Manuscript Features

Excerpts

Beginning

❖ oṃ namo haraye ||

kiṃ śvid vaikuṇṭha eṣa dvijapati kakudo nākapālīkaparddī

pālālohīnamālā kalitatanuralaṃbhūtimān kiṃ pinākī ||

kim vāpītāmvaro na pramathaparivṛtaḥ śyāmakaṇṭhopibhāktair

itthaṃ pāyād apāyād avidita vibhavo mādhavo mādhavo vaḥ ||

heramvam amvā karakuḍmalāgra saṃlālanāyā hṛtaroṣadoṣaṃ |

ṣāṇmāturākṛṣṭakarāgracañcu dviśālasaṃmodakakamdūkaṃ numaḥ || (fol. 1v1–3)

End

śriyoti sarāme yudhiṣṭhiro vā pṛthiviṃ pālayāmāsa parakṣa apālayad ity arthaḥ kiṃ viśiṣṭaḥ sānujaḥ bharatādisahitaḥ bhīmādisahito vā śriyārājalakṣmyā tuṣṭaḥ sevitaḥ bhāratyā ca sarasvatyā ca vāṇyāyuṣṭa iti sa bhāratya bhāratī sahitayā śriyā yuṣṭha iti kecit sādhuṣu vatsalaḥ sādhuvatsalaḥ snehanaḥ aparaḥ kāmadevaḥ iveti kāmadevaḥ kadarpaḥ (!) etat kāvyakartṛ rājaviśeṣo veti || (fol. 189r4–7)

Colophon

|| iti samastaprakriyāvirājamānaripurājakaṃśa nārāyaṇā nārāyaṇacaraṇaparāyaṇamahārājādhirāja śrīmad amarasiṃha kārite mahośaśadharakṛte rāghavapāṇḍabhīya (!) prakāśa trayodaśaḥ sarggaḥ || || samāptaścāyaṃ graṃtha || || (fol. 189v7–9)

Microfilm Details

Reel No. A 391/9

Date of Filming 14-07-1972

Exposures 190

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-10-2003

Bibliography